RBSE Class 10th Sanskrit Important Questions-Pratyay(प्रत्यय)

प्रत्यय (Pratyay)

1. कृत्यप्रत्यया:कति?
(A) अष्ट
(B) नव
(C) सप्त
(D) षट्

Join Telegram

2. कृत्यप्रत्यया: भवन्ति-
(A) भावे
(B) कर्तरि
(C) कर्मणि
(D) भावे कर्मणि च

3. हन्-धातो:ण्वुलि रूपम्-
(A) हानक:
(B) धानक:
(C) घात:
(D)घातक:

4. दा -धातो: शतृप्रत्यये रूपम्-
(A) ददन्
(B) ददत्
(C) दादन्
(D)दादत्

5. कृ- धातो: शतृप्रत्यये स्त्रियां रूपम्-
(A) कुर्वन्ती
(B) करन्ती
(C) कुर्वती
(D)कुरुती

6. आस्-धातो: शानचि पुंसि रूपम्-
(A) आसमान:
(B) आसान:
(C) आसीन:
(D)आसन:

7. अधोलिखितेषु सार्वधातुक प्रत्यय वर्तते-
(A) क्त्वा
(B) घञ्
(C) तव्यत्
(D)शानच्

8. अधोलिखितेषु सेट् धातु: वर्तते-
(A) स्ना
(B) पा
(C) भू
(D)श्रु

9. ग्रह्-धातो: क्तप्रत्यये रूपम्-
(अ) ग्रहितम्
(ब) गृहितम्
(स)गृहीतुम्
(द)गृहीतम्

10.पूड्-धातो: क्तप्रत्यये रूपम्-
(A) पून:
(B) पूत:
(C) पवित्र:
(D)पूत: पवितश्च

प्रश्न -11 ज्या-धातो: क्यवतु प्रत्यये रूपम्-
(A) ज्यावान्
(B) जीनवान्
(C) ज्यातवान्
(D)जीतवान्

12. पच्-धातो: क्यवतु प्रत्यये रूपम्-
(A) पचितवान्
(B) पक्तवान्
(C) पक्वान्
(D)पक्ववान्

13. लिह्-धातो: तुमुनि रूपम्-
(A) लिहितुम्
(B) लेहितुम्
(C) लेढूम्
(D) लेढुम्

14. वह्-धातो: तुमुनि रूपम्-
(A) वहितुम्
(B) ऊढुम्
(C) वक्षुम्
(D) वोढुम्

15. गै-धातो: क्त्वाप्रत्यये रूपम्-
(A) गैत्वा
(B) गात्वा
(C) गीत्वा
(D)न किमपि

Join Telegram