RBSE Class 10th Sanskrit Important Questions-अव्यय (Avyay)

संस्कृत व्याकरण – अव्यय (Avyay)

प्रश्न=1-………विहस्य।
अ) अधुना
ब) अत्र
स) अद्य
द) उच्चै:

Join Telegram

प्रश्न=2- अव्ययस्य परिवर्तनम् भवति ?
अ) विभक्तौ
ब) धातौ
स) कुत्रापि न
द) सर्वत्र

प्रश्न=3. ‘गच्छतु भवान्….. दर्शनाय’
अ) अद्य
ब) इत:
स) पुन:
द) खलु

प्रश्न=4- अव्ययपदम् नास्ति।
अ) यथाशक्ति
ब) उपवनम्
द) पंचपात्रम्

प्रश्न=5 शरीरमाद्यम्……. धर्मसाधनम्-
अ) किल
ब) पुनः
स) खलु
द) यथा

प्रश्न=6-…..पन्था:…कन्था:….पर्वतलंघनम्–
अ) पुनः
ब) श्व:
स) किल
द) शनैः

प्रश्न=7- त्वाम् माम् च …… हरिरस्ति।
अ) अन्तरेण
ब) अन्तरा
स) मध्ये
द) प्रति

प्रश्न=8-………..जनकनंदिनी पुनरगात् ?
अ) अधुना
ब) अद्य
स) इत:
द) इत्थम्

प्रश्न=9- ‘पार्थ किल विजेष्येते कुरुन्’ इत्यत्र किल कस्मिन् अर्थे ?
अ) अरुचेः
ब) निरादरे
स) सम्भावनायां
द) अलीके

प्रश्न=10- ‘अयि कठोर! यशः किल ते प्रियम्’ इत्यत्र ‘किल’ कस्मिन् अर्थे ?
अ) निश्चयार्थे
ब) अरुचेः
स) निरादरे
द) अलीके

प्रश्न=11- ‘पीत्वा खलु’ वाक्यम् अस्ति ?
अ) वाच्यार्थे
ब) निषेधार्थे
स) गमनार्थे
द) निश्चयार्थे

प्रश्न=12-………..भव।
अ) चिरम्
ब) तूष्णीम्
स) अधः
द) शनैः

प्रश्न=13- निम्नलिखितेषु प्रत्ययेषु अव्ययवाची न भवति ?
अ) कत्वा,ल्यप्
ब) तुमुन्,ण्वूल्
स) तोसुन्,कसून्
द) त्रल्,क्त

प्रश्न=14- ‘नीचैर्वाति समीरणः’ इत्यत्र नीचैः अर्थास्ति ?
अ) गतौ
ब) विनीते
स) अधः
द) रवे

प्रश्न=15- अव्ययेषु सुप्प्रत्ययानां भवति ?
अ) गुणः
ब) वृद्धिः
स) लोप
द) सम्प्रसारण

Join Telegram